6 Motivational quotes of Gita 

योगस्थः कुरु कर्माणि  सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्धयोः समो भूत्वा  समत्वं योग उच्यते।। Perform duties impartially, Arjuna, without attachment to outcomes. This balance is Yoga.

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।। Those driven by ego, power, pride, desires, and anger, who disregard the divine in themselves and others.

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।। Lust, anger, and greed are three destructive paths to hell; they should be abandoned.

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।। With wisdom and balance, one transcends life’s deeds; thus, engage in Yoga, the art of skillful action.

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥ Yoga relieves stress for those with balanced lifestyle and actions.

यत्रोपरमते चित्तं निरुद्धं योगसेवया।  यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥ Through Yoga, a calm mind can perceive the soul, leading to deep happiness.